|| Devi Mahatmyam||

|| Sapta Sati||

||Chapter 4||


||om tat sat||

Select text in Devanagari Telugu Kannada Gujarati English

śrī śrīcaṇḍikā dhyānamu
yācaṇḍī madhukaiṭa bādhidalanī yā māhīṣōnmūlinī
yā dhūmrēkṣaṇacaṇḍamuṇdamathanī yā rakta bījāśanī|
śaktiḥ śumbhaniśumbhadaityadalanī yāsiddhidātrī parā
sā dēvī navakōṭi mūrti sahitā māṁpātu viśvēśvarī||
||ōm tat sat||
=============
śakrādi stuti
dēvī māhātmyē caturdhōdhyāyaḥ||

r̥ṣiruvāca||
śakrādayaḥ suragaṇā nihatē'ti vīryē
tasmin durātmani surāribalē ca dēvyā|
tāṁ tuṣṭuvuḥ praṇati namra śirōdharāṁsā
vāgbhiḥ praharṣapulakōdgamacārudēhā ||1||

dēvyā yayā tatamidaṁ jagadātmya śaktyā
niḥ śēṣadēvagaṇaśakti samūhamūrtyā|
tāmambikāṁ akhiladēva maharṣipūjyāṁ
bhaktyā natāḥ sma vidadhātu śubhāni sā naḥ||2||

yasyāḥ prabhāvamatulaṁ bhagavānanantō
brahmā haraśca na hi vaktu malaṁ balaṁ ca|
sā caṇḍikā'khila jagatparipālanāya
nāśāya cāśubhabhayasya matiṁ karōtu||3||

yā śrīḥ svayaṁ sukr̥tīnāṁ bhavanēṣvalakṣmīḥ
pāpātmanāṁ kr̥tadhiyāṁ hr̥dayēṣu buddhiḥ|
śraddhā satāṁ kulajanaprabhavasya lajjā
tvāṁ tvāṁ natāḥ sma paripālaya dēvi viśvam||4||

kiṁ varṇayāma tavarūpa macintya mētat
kiñcāti vīryamasurakṣayakāri bhūri|
kiṁ cāhavēṣu caritāni tavāti yāni
sarvēṣu dēvyasuradēvagaṇādi kēṣu||5||

hētuḥ samasta jagatāṁ triguṇāpi dōṣaiḥ
na jñāyasē hariharādibhirapyapārā|
sarvāśrayādakhilamidaṁ jagadaṁśabhūta
mavyākr̥tāhi paramā prakr̥tiḥ tvamādyā||6||

yasyāḥ samastasuratā samudīraṇēna
tr̥ptiṁ prayāti sakalēṣu makhēṣu dēvi|
svāhāsi vai pitr̥ gaṇasya hētu
ruccāryasē tvamata ēva janaiḥ svadhā ca||7||

yāmukti hēturavicintya mahāvratātvaṁ
abhyasyasē suniyatēndriya tattvasāraiḥ|
mōkṣārdhibhiḥ munibhirastasamastadōṣaiḥ
rvidyā'si sā bhagavatī paramāhi dēvi||8||

śabdātmikā suvimalargyajuṣāṁ nidhānaṁ
udgīdharamya padapāṭhavatāṁ ca sāmnām|
dēvī trayī bhagavatī bhavabhāvanāya
vārtā ca sarvajagatāṁ paramārtihantrī||9||

mēdhā'si dēvi viditākhilaśāstrapārā
durgā'si durgabhavasāgaranaurasaṅgā|
śrīḥ kaiṭabhārihr̥dayaika kr̥tādhivāsā
gaurī tvamēva śaśi mauḷikr̥ta pratiṣṭhā||10||

īṣatsahāsa mamalaṁ paripūrṇacandra
bimbānukāri kanakōttamakāntikāntām|
atyadbhutaṁ prahr̥tamāttarūṣā tathāpi
vaktraṁ vilōkya sahasā mahiṣāsurēṇa||11||

dr̥ṣṭvātu dēvi kupitaṁ bhrukuṭīkarāḷa
mudyacchaśāṁka sadr̥śacchavi yanna sadyaḥ|
prāṇān mumōca mahiṣaḥ tadatīva citraṁ
kairjīvyatē hi kupitāntaka darśanēna||12||

dēvī prasīda paramā bhavatī bhavāya
sadyō vināśayasi kōpavatī kulāni|
vijñātamētadadhunaiva yadastamētan
nītaṁ balaṁ suvipulaṁ mahiṣāsurasya||13||

tē sammatā janapadēṣu dhanāni tēṣāṁ
tēṣāṁ yaśāṁsi na ca sīdati dharmavargaḥ|
dhanyāsta ēva nibhr̥tātmajabhr̥tyadārā
ēṣāṁ satābhyudayadā bhavatī prasannā||14||

dharmyāṇi dēvi sakalāni sadaiva karmā
ṇyatyādr̥taḥ pratidinaṁ sukr̥tī karōti|
svargaṁ prayāti ca tatō bhavatī prasādā
llōkatrayē'pi phaladā nanu dēvi tēna||15||

durgē smr̥tā harasi bhīti maśēṣajantōḥ
svasthaiḥ smr̥tā matimatīva śubhāṁ dadāsi|
dāridryaduḥkhabhayahāriṇi kā tvadanyā
sarvōpakāra karaṇāya sadārdra cittā||16||

ēbhiḥ hatairjagadupaiti sukhaṁ tathai tē
kurvantu nāma narakāya cirāya pāpam|
saṁgrāma mr̥tyuradhigamya divaṁ prayāntu
matvēti nūnamahitān vinihaṁsi dēvi||17||

dr̥ṣṭvaiva kiṁ na bhavatī prakarōti bhasma
sarvāsurānariṣu yatprahiṇōṣi śastram|
lōkānprayāntu ripavō'pi hi śastra pūtā
itthaṁ matirbhavati tēṣvapi tē'tisādhvī||18||

khaḍga prabhānikara visphuraṇaiḥ tathōgraiḥ
śūlāgra kāntinivahēna dr̥śō'surāṇām|
yannāgatā vilayamaṁśumadiṁdukhaṇḍa
yōgyānanaṁ tava vilōkayatāṁ tadētat||19||

durvr̥ttavr̥tta śamanaṁ tava dēvi śīlaṁ
rūpaṁ tathaitadavicintyamatulya manyaiḥ|
vīryaṁ ca hantr̥ hr̥ta dēva parākramāṇāṁ
vairiṣvapi prakaṭitaiva dayā tvayēttham||20||

kēnōpamā bhavatu tē'sya parākramasya
rūpaṁ ca śatrubhayakāryatihāri kutra|
cittēkr̥pā samaraniṣṭhuratā ca dr̥ṣṭā
tvayyēva dēvi varadē bhuvanatrayē'pi||21||

trailōkyamētadakhilaṁ ripunāśanēna
trātaṁ tvayā samaramūrthani tē'pi hatvā|
nītā divaṁ ripugaṇābhayamapyapāstaṁ
asmākamunmadasurāribhavaṁ namastē||22||

śūlēna pāhinō dēvi pāhi khaḍgēna cāmbikē|
ghaṇṭāsvanēna naḥ pāhi cāpajyānissvanēna ca ||23||

prācyāṁ rakṣa pratīcyāṁ ca caṇḍikē rakṣa dakṣiṇē|
bhrāmaṇēnātma śūlasya uttarasyāṁ tathēśvarī||24||

saumyāni yāni rūpāṇi trailōkyē vicaranti tē|
yāni cātyanta ghōrāṇi tai rakṣāsmāṁ stathā bhuvam||25||

khaḍgaśūlagadādīni yāni cāstrāṇi tē'mbikē|
karapallavasaṅgīni tairasmān rakṣa sarvataḥ||26||

r̥ṣiruvāca||

ēvaṁ stutā surairdivyaiḥ kusumaiḥ nandanōdbhavaiḥ|
arcitā jagatāṁ dhātrī tathā gandhānulēpanaiḥ||27||

bhaktyā samastaiḥ tridaśaiḥ divyaiḥ dhūpaiḥ sudhūpitā|
prāha prasāda sumukhī samastān praṇatān surān||28||

dēvyuvāca||

vriyatām tridaśāḥ sarvē yadasmatō abhivāṁcitam|
(dadyāmahamati prītyā stavairēbhiḥ supūjitā||)29||

dēvā ūcuḥ||

bhagavatyā kr̥taṁ sarvaṁ na kiṁcidavaśiṣyatē|
yadayaṁ nihataḥ śatrurasmākaṁ mahiṣāsuraḥ||30||

yadi cāpi varō dēyaḥ tvayā' smākaṁ mahēśvari|
saṁsmr̥tā saṁsmr̥tā tvaṁ nō hiṁ sēthāḥ paramāpadaḥ||31||

yaśca martyaḥ stavairēbhiḥ tvāṁ stōṣyatyamalānanē|
tasyavistardhi vibhavaiḥ dhanadārādisaṁpadām|| 32||

vr̥ddhayē'smat prasannā tvaṁ bhavēthāḥ sarvadāmbikē||33||

r̥ṣiruvāca||

iti prasāditā dēvairjagatō'rthē tathātmanaḥ|
tathētyuktvā bhadrakāḷī babhūvāntarhitā nr̥pa||34||

ityētat kathitaṁ bhūpa sambhūtā sā yathā purā|
dēvī dēva śarīrēbhyō jagattrayahitaiṣiṇī||35||

punaśca gaurīdēhā sā samudbhūtā yathābhavat|
vathāya duṣṭa daityānāṁ tathā śumbhaniśuṁbhayōḥ ||36||

rakṣaṇāya ca lōkānāṁ dēvānāmupakāriṇī|
tat śruṇuṣva mayākhyātaṁ yathāvatkathayāmi tē||37||

iti śrī mārkaṁḍēya purāṇē sāvarṇikē manvantarē
dēvī mahātmyē śakrādistutirnāma
caturthō'dhyāyaḥ||
|| ōm tat sat||
=====================================
updated 27 09 2022 1600